Declension table of ?śrāvaṇikā

Deva

FeminineSingularDualPlural
Nominativeśrāvaṇikā śrāvaṇike śrāvaṇikāḥ
Vocativeśrāvaṇike śrāvaṇike śrāvaṇikāḥ
Accusativeśrāvaṇikām śrāvaṇike śrāvaṇikāḥ
Instrumentalśrāvaṇikayā śrāvaṇikābhyām śrāvaṇikābhiḥ
Dativeśrāvaṇikāyai śrāvaṇikābhyām śrāvaṇikābhyaḥ
Ablativeśrāvaṇikāyāḥ śrāvaṇikābhyām śrāvaṇikābhyaḥ
Genitiveśrāvaṇikāyāḥ śrāvaṇikayoḥ śrāvaṇikānām
Locativeśrāvaṇikāyām śrāvaṇikayoḥ śrāvaṇikāsu

Adverb -śrāvaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria