Declension table of ?śrāvaṇīpaddhati

Deva

FeminineSingularDualPlural
Nominativeśrāvaṇīpaddhatiḥ śrāvaṇīpaddhatī śrāvaṇīpaddhatayaḥ
Vocativeśrāvaṇīpaddhate śrāvaṇīpaddhatī śrāvaṇīpaddhatayaḥ
Accusativeśrāvaṇīpaddhatim śrāvaṇīpaddhatī śrāvaṇīpaddhatīḥ
Instrumentalśrāvaṇīpaddhatyā śrāvaṇīpaddhatibhyām śrāvaṇīpaddhatibhiḥ
Dativeśrāvaṇīpaddhatyai śrāvaṇīpaddhataye śrāvaṇīpaddhatibhyām śrāvaṇīpaddhatibhyaḥ
Ablativeśrāvaṇīpaddhatyāḥ śrāvaṇīpaddhateḥ śrāvaṇīpaddhatibhyām śrāvaṇīpaddhatibhyaḥ
Genitiveśrāvaṇīpaddhatyāḥ śrāvaṇīpaddhateḥ śrāvaṇīpaddhatyoḥ śrāvaṇīpaddhatīnām
Locativeśrāvaṇīpaddhatyām śrāvaṇīpaddhatau śrāvaṇīpaddhatyoḥ śrāvaṇīpaddhatiṣu

Compound śrāvaṇīpaddhati -

Adverb -śrāvaṇīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria