Declension table of ?śrāvaṇīkarmavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇīkarmavidhiḥ śrāvaṇīkarmavidhī śrāvaṇīkarmavidhayaḥ
Vocativeśrāvaṇīkarmavidhe śrāvaṇīkarmavidhī śrāvaṇīkarmavidhayaḥ
Accusativeśrāvaṇīkarmavidhim śrāvaṇīkarmavidhī śrāvaṇīkarmavidhīn
Instrumentalśrāvaṇīkarmavidhinā śrāvaṇīkarmavidhibhyām śrāvaṇīkarmavidhibhiḥ
Dativeśrāvaṇīkarmavidhaye śrāvaṇīkarmavidhibhyām śrāvaṇīkarmavidhibhyaḥ
Ablativeśrāvaṇīkarmavidheḥ śrāvaṇīkarmavidhibhyām śrāvaṇīkarmavidhibhyaḥ
Genitiveśrāvaṇīkarmavidheḥ śrāvaṇīkarmavidhyoḥ śrāvaṇīkarmavidhīnām
Locativeśrāvaṇīkarmavidhau śrāvaṇīkarmavidhyoḥ śrāvaṇīkarmavidhiṣu

Compound śrāvaṇīkarmavidhi -

Adverb -śrāvaṇīkarmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria