Declension table of ?śrāvaṇatva

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇatvam śrāvaṇatve śrāvaṇatvāni
Vocativeśrāvaṇatva śrāvaṇatve śrāvaṇatvāni
Accusativeśrāvaṇatvam śrāvaṇatve śrāvaṇatvāni
Instrumentalśrāvaṇatvena śrāvaṇatvābhyām śrāvaṇatvaiḥ
Dativeśrāvaṇatvāya śrāvaṇatvābhyām śrāvaṇatvebhyaḥ
Ablativeśrāvaṇatvāt śrāvaṇatvābhyām śrāvaṇatvebhyaḥ
Genitiveśrāvaṇatvasya śrāvaṇatvayoḥ śrāvaṇatvānām
Locativeśrāvaṇatve śrāvaṇatvayoḥ śrāvaṇatveṣu

Compound śrāvaṇatva -

Adverb -śrāvaṇatvam -śrāvaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria