Declension table of ?śrāvaṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇamāhātmyam śrāvaṇamāhātmye śrāvaṇamāhātmyāni
Vocativeśrāvaṇamāhātmya śrāvaṇamāhātmye śrāvaṇamāhātmyāni
Accusativeśrāvaṇamāhātmyam śrāvaṇamāhātmye śrāvaṇamāhātmyāni
Instrumentalśrāvaṇamāhātmyena śrāvaṇamāhātmyābhyām śrāvaṇamāhātmyaiḥ
Dativeśrāvaṇamāhātmyāya śrāvaṇamāhātmyābhyām śrāvaṇamāhātmyebhyaḥ
Ablativeśrāvaṇamāhātmyāt śrāvaṇamāhātmyābhyām śrāvaṇamāhātmyebhyaḥ
Genitiveśrāvaṇamāhātmyasya śrāvaṇamāhātmyayoḥ śrāvaṇamāhātmyānām
Locativeśrāvaṇamāhātmye śrāvaṇamāhātmyayoḥ śrāvaṇamāhātmyeṣu

Compound śrāvaṇamāhātmya -

Adverb -śrāvaṇamāhātmyam -śrāvaṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria