Declension table of ?śrāvaṇadvādaśīvratakalpa

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇadvādaśīvratakalpaḥ śrāvaṇadvādaśīvratakalpau śrāvaṇadvādaśīvratakalpāḥ
Vocativeśrāvaṇadvādaśīvratakalpa śrāvaṇadvādaśīvratakalpau śrāvaṇadvādaśīvratakalpāḥ
Accusativeśrāvaṇadvādaśīvratakalpam śrāvaṇadvādaśīvratakalpau śrāvaṇadvādaśīvratakalpān
Instrumentalśrāvaṇadvādaśīvratakalpena śrāvaṇadvādaśīvratakalpābhyām śrāvaṇadvādaśīvratakalpaiḥ śrāvaṇadvādaśīvratakalpebhiḥ
Dativeśrāvaṇadvādaśīvratakalpāya śrāvaṇadvādaśīvratakalpābhyām śrāvaṇadvādaśīvratakalpebhyaḥ
Ablativeśrāvaṇadvādaśīvratakalpāt śrāvaṇadvādaśīvratakalpābhyām śrāvaṇadvādaśīvratakalpebhyaḥ
Genitiveśrāvaṇadvādaśīvratakalpasya śrāvaṇadvādaśīvratakalpayoḥ śrāvaṇadvādaśīvratakalpānām
Locativeśrāvaṇadvādaśīvratakalpe śrāvaṇadvādaśīvratakalpayoḥ śrāvaṇadvādaśīvratakalpeṣu

Compound śrāvaṇadvādaśīvratakalpa -

Adverb -śrāvaṇadvādaśīvratakalpam -śrāvaṇadvādaśīvratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria