Declension table of ?śrāvaṇa

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇam śrāvaṇe śrāvaṇāni
Vocativeśrāvaṇa śrāvaṇe śrāvaṇāni
Accusativeśrāvaṇam śrāvaṇe śrāvaṇāni
Instrumentalśrāvaṇena śrāvaṇābhyām śrāvaṇaiḥ
Dativeśrāvaṇāya śrāvaṇābhyām śrāvaṇebhyaḥ
Ablativeśrāvaṇāt śrāvaṇābhyām śrāvaṇebhyaḥ
Genitiveśrāvaṇasya śrāvaṇayoḥ śrāvaṇānām
Locativeśrāvaṇe śrāvaṇayoḥ śrāvaṇeṣu

Compound śrāvaṇa -

Adverb -śrāvaṇam -śrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria