Declension table of ?śrāva

Deva

MasculineSingularDualPlural
Nominativeśrāvaḥ śrāvau śrāvāḥ
Vocativeśrāva śrāvau śrāvāḥ
Accusativeśrāvam śrāvau śrāvān
Instrumentalśrāveṇa śrāvābhyām śrāvaiḥ śrāvebhiḥ
Dativeśrāvāya śrāvābhyām śrāvebhyaḥ
Ablativeśrāvāt śrāvābhyām śrāvebhyaḥ
Genitiveśrāvasya śrāvayoḥ śrāvāṇām
Locativeśrāve śrāvayoḥ śrāveṣu

Compound śrāva -

Adverb -śrāvam -śrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria