Declension table of ?śrāta

Deva

MasculineSingularDualPlural
Nominativeśrātaḥ śrātau śrātāḥ
Vocativeśrāta śrātau śrātāḥ
Accusativeśrātam śrātau śrātān
Instrumentalśrātena śrātābhyām śrātaiḥ śrātebhiḥ
Dativeśrātāya śrātābhyām śrātebhyaḥ
Ablativeśrātāt śrātābhyām śrātebhyaḥ
Genitiveśrātasya śrātayoḥ śrātānām
Locativeśrāte śrātayoḥ śrāteṣu

Compound śrāta -

Adverb -śrātam -śrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria