Declension table of ?śrāpiṇī

Deva

FeminineSingularDualPlural
Nominativeśrāpiṇī śrāpiṇyau śrāpiṇyaḥ
Vocativeśrāpiṇi śrāpiṇyau śrāpiṇyaḥ
Accusativeśrāpiṇīm śrāpiṇyau śrāpiṇīḥ
Instrumentalśrāpiṇyā śrāpiṇībhyām śrāpiṇībhiḥ
Dativeśrāpiṇyai śrāpiṇībhyām śrāpiṇībhyaḥ
Ablativeśrāpiṇyāḥ śrāpiṇībhyām śrāpiṇībhyaḥ
Genitiveśrāpiṇyāḥ śrāpiṇyoḥ śrāpiṇīnām
Locativeśrāpiṇyām śrāpiṇyoḥ śrāpiṇīṣu

Compound śrāpiṇi - śrāpiṇī -

Adverb -śrāpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria