Declension table of ?śrāntasad

Deva

NeuterSingularDualPlural
Nominativeśrāntasat śrāntasadī śrāntasandi
Vocativeśrāntasat śrāntasadī śrāntasandi
Accusativeśrāntasat śrāntasadī śrāntasandi
Instrumentalśrāntasadā śrāntasadbhyām śrāntasadbhiḥ
Dativeśrāntasade śrāntasadbhyām śrāntasadbhyaḥ
Ablativeśrāntasadaḥ śrāntasadbhyām śrāntasadbhyaḥ
Genitiveśrāntasadaḥ śrāntasadoḥ śrāntasadām
Locativeśrāntasadi śrāntasadoḥ śrāntasatsu

Compound śrāntasat -

Adverb -śrāntasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria