Declension table of ?śrāntasaṃvāhana

Deva

NeuterSingularDualPlural
Nominativeśrāntasaṃvāhanam śrāntasaṃvāhane śrāntasaṃvāhanāni
Vocativeśrāntasaṃvāhana śrāntasaṃvāhane śrāntasaṃvāhanāni
Accusativeśrāntasaṃvāhanam śrāntasaṃvāhane śrāntasaṃvāhanāni
Instrumentalśrāntasaṃvāhanena śrāntasaṃvāhanābhyām śrāntasaṃvāhanaiḥ
Dativeśrāntasaṃvāhanāya śrāntasaṃvāhanābhyām śrāntasaṃvāhanebhyaḥ
Ablativeśrāntasaṃvāhanāt śrāntasaṃvāhanābhyām śrāntasaṃvāhanebhyaḥ
Genitiveśrāntasaṃvāhanasya śrāntasaṃvāhanayoḥ śrāntasaṃvāhanānām
Locativeśrāntasaṃvāhane śrāntasaṃvāhanayoḥ śrāntasaṃvāhaneṣu

Compound śrāntasaṃvāhana -

Adverb -śrāntasaṃvāhanam -śrāntasaṃvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria