Declension table of ?śrāntamanasā

Deva

FeminineSingularDualPlural
Nominativeśrāntamanasā śrāntamanase śrāntamanasāḥ
Vocativeśrāntamanase śrāntamanase śrāntamanasāḥ
Accusativeśrāntamanasām śrāntamanase śrāntamanasāḥ
Instrumentalśrāntamanasayā śrāntamanasābhyām śrāntamanasābhiḥ
Dativeśrāntamanasāyai śrāntamanasābhyām śrāntamanasābhyaḥ
Ablativeśrāntamanasāyāḥ śrāntamanasābhyām śrāntamanasābhyaḥ
Genitiveśrāntamanasāyāḥ śrāntamanasayoḥ śrāntamanasānām
Locativeśrāntamanasāyām śrāntamanasayoḥ śrāntamanasāsu

Adverb -śrāntamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria