Declension table of ?śrāntaklāntā

Deva

FeminineSingularDualPlural
Nominativeśrāntaklāntā śrāntaklānte śrāntaklāntāḥ
Vocativeśrāntaklānte śrāntaklānte śrāntaklāntāḥ
Accusativeśrāntaklāntām śrāntaklānte śrāntaklāntāḥ
Instrumentalśrāntaklāntayā śrāntaklāntābhyām śrāntaklāntābhiḥ
Dativeśrāntaklāntāyai śrāntaklāntābhyām śrāntaklāntābhyaḥ
Ablativeśrāntaklāntāyāḥ śrāntaklāntābhyām śrāntaklāntābhyaḥ
Genitiveśrāntaklāntāyāḥ śrāntaklāntayoḥ śrāntaklāntānām
Locativeśrāntaklāntāyām śrāntaklāntayoḥ śrāntaklāntāsu

Adverb -śrāntaklāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria