Declension table of ?śrāntaklānta

Deva

MasculineSingularDualPlural
Nominativeśrāntaklāntaḥ śrāntaklāntau śrāntaklāntāḥ
Vocativeśrāntaklānta śrāntaklāntau śrāntaklāntāḥ
Accusativeśrāntaklāntam śrāntaklāntau śrāntaklāntān
Instrumentalśrāntaklāntena śrāntaklāntābhyām śrāntaklāntaiḥ śrāntaklāntebhiḥ
Dativeśrāntaklāntāya śrāntaklāntābhyām śrāntaklāntebhyaḥ
Ablativeśrāntaklāntāt śrāntaklāntābhyām śrāntaklāntebhyaḥ
Genitiveśrāntaklāntasya śrāntaklāntayoḥ śrāntaklāntānām
Locativeśrāntaklānte śrāntaklāntayoḥ śrāntaklānteṣu

Compound śrāntaklānta -

Adverb -śrāntaklāntam -śrāntaklāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria