Declension table of ?śrāntahṛdaya

Deva

MasculineSingularDualPlural
Nominativeśrāntahṛdayaḥ śrāntahṛdayau śrāntahṛdayāḥ
Vocativeśrāntahṛdaya śrāntahṛdayau śrāntahṛdayāḥ
Accusativeśrāntahṛdayam śrāntahṛdayau śrāntahṛdayān
Instrumentalśrāntahṛdayena śrāntahṛdayābhyām śrāntahṛdayaiḥ śrāntahṛdayebhiḥ
Dativeśrāntahṛdayāya śrāntahṛdayābhyām śrāntahṛdayebhyaḥ
Ablativeśrāntahṛdayāt śrāntahṛdayābhyām śrāntahṛdayebhyaḥ
Genitiveśrāntahṛdayasya śrāntahṛdayayoḥ śrāntahṛdayānām
Locativeśrāntahṛdaye śrāntahṛdayayoḥ śrāntahṛdayeṣu

Compound śrāntahṛdaya -

Adverb -śrāntahṛdayam -śrāntahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria