Declension table of śrāntacitta

Deva

NeuterSingularDualPlural
Nominativeśrāntacittam śrāntacitte śrāntacittāni
Vocativeśrāntacitta śrāntacitte śrāntacittāni
Accusativeśrāntacittam śrāntacitte śrāntacittāni
Instrumentalśrāntacittena śrāntacittābhyām śrāntacittaiḥ
Dativeśrāntacittāya śrāntacittābhyām śrāntacittebhyaḥ
Ablativeśrāntacittāt śrāntacittābhyām śrāntacittebhyaḥ
Genitiveśrāntacittasya śrāntacittayoḥ śrāntacittānām
Locativeśrāntacitte śrāntacittayoḥ śrāntacitteṣu

Compound śrāntacitta -

Adverb -śrāntacittam -śrāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria