Declension table of śrāntacitta

Deva

MasculineSingularDualPlural
Nominativeśrāntacittaḥ śrāntacittau śrāntacittāḥ
Vocativeśrāntacitta śrāntacittau śrāntacittāḥ
Accusativeśrāntacittam śrāntacittau śrāntacittān
Instrumentalśrāntacittena śrāntacittābhyām śrāntacittaiḥ śrāntacittebhiḥ
Dativeśrāntacittāya śrāntacittābhyām śrāntacittebhyaḥ
Ablativeśrāntacittāt śrāntacittābhyām śrāntacittebhyaḥ
Genitiveśrāntacittasya śrāntacittayoḥ śrāntacittānām
Locativeśrāntacitte śrāntacittayoḥ śrāntacitteṣu

Compound śrāntacitta -

Adverb -śrāntacittam -śrāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria