Declension table of ?śrāntāgatā

Deva

FeminineSingularDualPlural
Nominativeśrāntāgatā śrāntāgate śrāntāgatāḥ
Vocativeśrāntāgate śrāntāgate śrāntāgatāḥ
Accusativeśrāntāgatām śrāntāgate śrāntāgatāḥ
Instrumentalśrāntāgatayā śrāntāgatābhyām śrāntāgatābhiḥ
Dativeśrāntāgatāyai śrāntāgatābhyām śrāntāgatābhyaḥ
Ablativeśrāntāgatāyāḥ śrāntāgatābhyām śrāntāgatābhyaḥ
Genitiveśrāntāgatāyāḥ śrāntāgatayoḥ śrāntāgatānām
Locativeśrāntāgatāyām śrāntāgatayoḥ śrāntāgatāsu

Adverb -śrāntāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria