Declension table of ?śrāmaṇeraka

Deva

MasculineSingularDualPlural
Nominativeśrāmaṇerakaḥ śrāmaṇerakau śrāmaṇerakāḥ
Vocativeśrāmaṇeraka śrāmaṇerakau śrāmaṇerakāḥ
Accusativeśrāmaṇerakam śrāmaṇerakau śrāmaṇerakān
Instrumentalśrāmaṇerakeṇa śrāmaṇerakābhyām śrāmaṇerakaiḥ śrāmaṇerakebhiḥ
Dativeśrāmaṇerakāya śrāmaṇerakābhyām śrāmaṇerakebhyaḥ
Ablativeśrāmaṇerakāt śrāmaṇerakābhyām śrāmaṇerakebhyaḥ
Genitiveśrāmaṇerakasya śrāmaṇerakayoḥ śrāmaṇerakāṇām
Locativeśrāmaṇerake śrāmaṇerakayoḥ śrāmaṇerakeṣu

Compound śrāmaṇeraka -

Adverb -śrāmaṇerakam -śrāmaṇerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria