Declension table of ?śrāmaṇera

Deva

MasculineSingularDualPlural
Nominativeśrāmaṇeraḥ śrāmaṇerau śrāmaṇerāḥ
Vocativeśrāmaṇera śrāmaṇerau śrāmaṇerāḥ
Accusativeśrāmaṇeram śrāmaṇerau śrāmaṇerān
Instrumentalśrāmaṇereṇa śrāmaṇerābhyām śrāmaṇeraiḥ śrāmaṇerebhiḥ
Dativeśrāmaṇerāya śrāmaṇerābhyām śrāmaṇerebhyaḥ
Ablativeśrāmaṇerāt śrāmaṇerābhyām śrāmaṇerebhyaḥ
Genitiveśrāmaṇerasya śrāmaṇerayoḥ śrāmaṇerāṇām
Locativeśrāmaṇere śrāmaṇerayoḥ śrāmaṇereṣu

Compound śrāmaṇera -

Adverb -śrāmaṇeram -śrāmaṇerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria