Declension table of ?śrāmaṇaka

Deva

MasculineSingularDualPlural
Nominativeśrāmaṇakaḥ śrāmaṇakau śrāmaṇakāḥ
Vocativeśrāmaṇaka śrāmaṇakau śrāmaṇakāḥ
Accusativeśrāmaṇakam śrāmaṇakau śrāmaṇakān
Instrumentalśrāmaṇakena śrāmaṇakābhyām śrāmaṇakaiḥ śrāmaṇakebhiḥ
Dativeśrāmaṇakāya śrāmaṇakābhyām śrāmaṇakebhyaḥ
Ablativeśrāmaṇakāt śrāmaṇakābhyām śrāmaṇakebhyaḥ
Genitiveśrāmaṇakasya śrāmaṇakayoḥ śrāmaṇakānām
Locativeśrāmaṇake śrāmaṇakayoḥ śrāmaṇakeṣu

Compound śrāmaṇaka -

Adverb -śrāmaṇakam -śrāmaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria