Declension table of ?śrāddhopayogivacana

Deva

NeuterSingularDualPlural
Nominativeśrāddhopayogivacanam śrāddhopayogivacane śrāddhopayogivacanāni
Vocativeśrāddhopayogivacana śrāddhopayogivacane śrāddhopayogivacanāni
Accusativeśrāddhopayogivacanam śrāddhopayogivacane śrāddhopayogivacanāni
Instrumentalśrāddhopayogivacanena śrāddhopayogivacanābhyām śrāddhopayogivacanaiḥ
Dativeśrāddhopayogivacanāya śrāddhopayogivacanābhyām śrāddhopayogivacanebhyaḥ
Ablativeśrāddhopayogivacanāt śrāddhopayogivacanābhyām śrāddhopayogivacanebhyaḥ
Genitiveśrāddhopayogivacanasya śrāddhopayogivacanayoḥ śrāddhopayogivacanānām
Locativeśrāddhopayogivacane śrāddhopayogivacanayoḥ śrāddhopayogivacaneṣu

Compound śrāddhopayogivacana -

Adverb -śrāddhopayogivacanam -śrāddhopayogivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria