Declension table of ?śrāddhopayoginī

Deva

FeminineSingularDualPlural
Nominativeśrāddhopayoginī śrāddhopayoginyau śrāddhopayoginyaḥ
Vocativeśrāddhopayogini śrāddhopayoginyau śrāddhopayoginyaḥ
Accusativeśrāddhopayoginīm śrāddhopayoginyau śrāddhopayoginīḥ
Instrumentalśrāddhopayoginyā śrāddhopayoginībhyām śrāddhopayoginībhiḥ
Dativeśrāddhopayoginyai śrāddhopayoginībhyām śrāddhopayoginībhyaḥ
Ablativeśrāddhopayoginyāḥ śrāddhopayoginībhyām śrāddhopayoginībhyaḥ
Genitiveśrāddhopayoginyāḥ śrāddhopayoginyoḥ śrāddhopayoginīnām
Locativeśrāddhopayoginyām śrāddhopayoginyoḥ śrāddhopayoginīṣu

Compound śrāddhopayogini - śrāddhopayoginī -

Adverb -śrāddhopayogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria