Declension table of ?śrāddhopayogin

Deva

NeuterSingularDualPlural
Nominativeśrāddhopayogi śrāddhopayoginī śrāddhopayogīni
Vocativeśrāddhopayogin śrāddhopayogi śrāddhopayoginī śrāddhopayogīni
Accusativeśrāddhopayogi śrāddhopayoginī śrāddhopayogīni
Instrumentalśrāddhopayoginā śrāddhopayogibhyām śrāddhopayogibhiḥ
Dativeśrāddhopayogine śrāddhopayogibhyām śrāddhopayogibhyaḥ
Ablativeśrāddhopayoginaḥ śrāddhopayogibhyām śrāddhopayogibhyaḥ
Genitiveśrāddhopayoginaḥ śrāddhopayoginoḥ śrāddhopayoginām
Locativeśrāddhopayogini śrāddhopayoginoḥ śrāddhopayogiṣu

Compound śrāddhopayogi -

Adverb -śrāddhopayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria