Declension table of ?śrāddhopayogin

Deva

MasculineSingularDualPlural
Nominativeśrāddhopayogī śrāddhopayoginau śrāddhopayoginaḥ
Vocativeśrāddhopayogin śrāddhopayoginau śrāddhopayoginaḥ
Accusativeśrāddhopayoginam śrāddhopayoginau śrāddhopayoginaḥ
Instrumentalśrāddhopayoginā śrāddhopayogibhyām śrāddhopayogibhiḥ
Dativeśrāddhopayogine śrāddhopayogibhyām śrāddhopayogibhyaḥ
Ablativeśrāddhopayoginaḥ śrāddhopayogibhyām śrāddhopayogibhyaḥ
Genitiveśrāddhopayoginaḥ śrāddhopayoginoḥ śrāddhopayoginām
Locativeśrāddhopayogini śrāddhopayoginoḥ śrāddhopayogiṣu

Compound śrāddhopayogi -

Adverb -śrāddhopayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria