Declension table of ?śrāddhikā

Deva

FeminineSingularDualPlural
Nominativeśrāddhikā śrāddhike śrāddhikāḥ
Vocativeśrāddhike śrāddhike śrāddhikāḥ
Accusativeśrāddhikām śrāddhike śrāddhikāḥ
Instrumentalśrāddhikayā śrāddhikābhyām śrāddhikābhiḥ
Dativeśrāddhikāyai śrāddhikābhyām śrāddhikābhyaḥ
Ablativeśrāddhikāyāḥ śrāddhikābhyām śrāddhikābhyaḥ
Genitiveśrāddhikāyāḥ śrāddhikayoḥ śrāddhikānām
Locativeśrāddhikāyām śrāddhikayoḥ śrāddhikāsu

Adverb -śrāddhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria