Declension table of ?śrāddhika

Deva

MasculineSingularDualPlural
Nominativeśrāddhikaḥ śrāddhikau śrāddhikāḥ
Vocativeśrāddhika śrāddhikau śrāddhikāḥ
Accusativeśrāddhikam śrāddhikau śrāddhikān
Instrumentalśrāddhikena śrāddhikābhyām śrāddhikaiḥ śrāddhikebhiḥ
Dativeśrāddhikāya śrāddhikābhyām śrāddhikebhyaḥ
Ablativeśrāddhikāt śrāddhikābhyām śrāddhikebhyaḥ
Genitiveśrāddhikasya śrāddhikayoḥ śrāddhikānām
Locativeśrāddhike śrāddhikayoḥ śrāddhikeṣu

Compound śrāddhika -

Adverb -śrāddhikam -śrāddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria