Declension table of ?śrāddhīya

Deva

NeuterSingularDualPlural
Nominativeśrāddhīyam śrāddhīye śrāddhīyāni
Vocativeśrāddhīya śrāddhīye śrāddhīyāni
Accusativeśrāddhīyam śrāddhīye śrāddhīyāni
Instrumentalśrāddhīyena śrāddhīyābhyām śrāddhīyaiḥ
Dativeśrāddhīyāya śrāddhīyābhyām śrāddhīyebhyaḥ
Ablativeśrāddhīyāt śrāddhīyābhyām śrāddhīyebhyaḥ
Genitiveśrāddhīyasya śrāddhīyayoḥ śrāddhīyānām
Locativeśrāddhīye śrāddhīyayoḥ śrāddhīyeṣu

Compound śrāddhīya -

Adverb -śrāddhīyam -śrāddhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria