Declension table of ?śrāddhī

Deva

FeminineSingularDualPlural
Nominativeśrāddhī śrāddhyau śrāddhyaḥ
Vocativeśrāddhi śrāddhyau śrāddhyaḥ
Accusativeśrāddhīm śrāddhyau śrāddhīḥ
Instrumentalśrāddhyā śrāddhībhyām śrāddhībhiḥ
Dativeśrāddhyai śrāddhībhyām śrāddhībhyaḥ
Ablativeśrāddhyāḥ śrāddhībhyām śrāddhībhyaḥ
Genitiveśrāddhyāḥ śrāddhyoḥ śrāddhīnām
Locativeśrāddhyām śrāddhyoḥ śrāddhīṣu

Compound śrāddhi - śrāddhī -

Adverb -śrāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria