Declension table of ?śrāddhendu

Deva

MasculineSingularDualPlural
Nominativeśrāddhenduḥ śrāddhendū śrāddhendavaḥ
Vocativeśrāddhendo śrāddhendū śrāddhendavaḥ
Accusativeśrāddhendum śrāddhendū śrāddhendūn
Instrumentalśrāddhendunā śrāddhendubhyām śrāddhendubhiḥ
Dativeśrāddhendave śrāddhendubhyām śrāddhendubhyaḥ
Ablativeśrāddhendoḥ śrāddhendubhyām śrāddhendubhyaḥ
Genitiveśrāddhendoḥ śrāddhendvoḥ śrāddhendūnām
Locativeśrāddhendau śrāddhendvoḥ śrāddhenduṣu

Compound śrāddhendu -

Adverb -śrāddhendu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria