Declension table of ?śrāddhaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśrāddhaśiṣṭam śrāddhaśiṣṭe śrāddhaśiṣṭāni
Vocativeśrāddhaśiṣṭa śrāddhaśiṣṭe śrāddhaśiṣṭāni
Accusativeśrāddhaśiṣṭam śrāddhaśiṣṭe śrāddhaśiṣṭāni
Instrumentalśrāddhaśiṣṭena śrāddhaśiṣṭābhyām śrāddhaśiṣṭaiḥ
Dativeśrāddhaśiṣṭāya śrāddhaśiṣṭābhyām śrāddhaśiṣṭebhyaḥ
Ablativeśrāddhaśiṣṭāt śrāddhaśiṣṭābhyām śrāddhaśiṣṭebhyaḥ
Genitiveśrāddhaśiṣṭasya śrāddhaśiṣṭayoḥ śrāddhaśiṣṭānām
Locativeśrāddhaśiṣṭe śrāddhaśiṣṭayoḥ śrāddhaśiṣṭeṣu

Compound śrāddhaśiṣṭa -

Adverb -śrāddhaśiṣṭam -śrāddhaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria