Declension table of ?śrāddhaśāka

Deva

NeuterSingularDualPlural
Nominativeśrāddhaśākam śrāddhaśāke śrāddhaśākāni
Vocativeśrāddhaśāka śrāddhaśāke śrāddhaśākāni
Accusativeśrāddhaśākam śrāddhaśāke śrāddhaśākāni
Instrumentalśrāddhaśākena śrāddhaśākābhyām śrāddhaśākaiḥ
Dativeśrāddhaśākāya śrāddhaśākābhyām śrāddhaśākebhyaḥ
Ablativeśrāddhaśākāt śrāddhaśākābhyām śrāddhaśākebhyaḥ
Genitiveśrāddhaśākasya śrāddhaśākayoḥ śrāddhaśākānām
Locativeśrāddhaśāke śrāddhaśākayoḥ śrāddhaśākeṣu

Compound śrāddhaśāka -

Adverb -śrāddhaśākam -śrāddhaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria