Declension table of ?śrāddhavyavasthāsaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeśrāddhavyavasthāsaṅkṣepaḥ śrāddhavyavasthāsaṅkṣepau śrāddhavyavasthāsaṅkṣepāḥ
Vocativeśrāddhavyavasthāsaṅkṣepa śrāddhavyavasthāsaṅkṣepau śrāddhavyavasthāsaṅkṣepāḥ
Accusativeśrāddhavyavasthāsaṅkṣepam śrāddhavyavasthāsaṅkṣepau śrāddhavyavasthāsaṅkṣepān
Instrumentalśrāddhavyavasthāsaṅkṣepeṇa śrāddhavyavasthāsaṅkṣepābhyām śrāddhavyavasthāsaṅkṣepaiḥ śrāddhavyavasthāsaṅkṣepebhiḥ
Dativeśrāddhavyavasthāsaṅkṣepāya śrāddhavyavasthāsaṅkṣepābhyām śrāddhavyavasthāsaṅkṣepebhyaḥ
Ablativeśrāddhavyavasthāsaṅkṣepāt śrāddhavyavasthāsaṅkṣepābhyām śrāddhavyavasthāsaṅkṣepebhyaḥ
Genitiveśrāddhavyavasthāsaṅkṣepasya śrāddhavyavasthāsaṅkṣepayoḥ śrāddhavyavasthāsaṅkṣepāṇām
Locativeśrāddhavyavasthāsaṅkṣepe śrāddhavyavasthāsaṅkṣepayoḥ śrāddhavyavasthāsaṅkṣepeṣu

Compound śrāddhavyavasthāsaṅkṣepa -

Adverb -śrāddhavyavasthāsaṅkṣepam -śrāddhavyavasthāsaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria