Declension table of ?śrāddhavidhi

Deva

MasculineSingularDualPlural
Nominativeśrāddhavidhiḥ śrāddhavidhī śrāddhavidhayaḥ
Vocativeśrāddhavidhe śrāddhavidhī śrāddhavidhayaḥ
Accusativeśrāddhavidhim śrāddhavidhī śrāddhavidhīn
Instrumentalśrāddhavidhinā śrāddhavidhibhyām śrāddhavidhibhiḥ
Dativeśrāddhavidhaye śrāddhavidhibhyām śrāddhavidhibhyaḥ
Ablativeśrāddhavidheḥ śrāddhavidhibhyām śrāddhavidhibhyaḥ
Genitiveśrāddhavidheḥ śrāddhavidhyoḥ śrāddhavidhīnām
Locativeśrāddhavidhau śrāddhavidhyoḥ śrāddhavidhiṣu

Compound śrāddhavidhi -

Adverb -śrāddhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria