Declension table of ?śrāddhavamanaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśrāddhavamanaprāyaścittam śrāddhavamanaprāyaścitte śrāddhavamanaprāyaścittāni
Vocativeśrāddhavamanaprāyaścitta śrāddhavamanaprāyaścitte śrāddhavamanaprāyaścittāni
Accusativeśrāddhavamanaprāyaścittam śrāddhavamanaprāyaścitte śrāddhavamanaprāyaścittāni
Instrumentalśrāddhavamanaprāyaścittena śrāddhavamanaprāyaścittābhyām śrāddhavamanaprāyaścittaiḥ
Dativeśrāddhavamanaprāyaścittāya śrāddhavamanaprāyaścittābhyām śrāddhavamanaprāyaścittebhyaḥ
Ablativeśrāddhavamanaprāyaścittāt śrāddhavamanaprāyaścittābhyām śrāddhavamanaprāyaścittebhyaḥ
Genitiveśrāddhavamanaprāyaścittasya śrāddhavamanaprāyaścittayoḥ śrāddhavamanaprāyaścittānām
Locativeśrāddhavamanaprāyaścitte śrāddhavamanaprāyaścittayoḥ śrāddhavamanaprāyaścitteṣu

Compound śrāddhavamanaprāyaścitta -

Adverb -śrāddhavamanaprāyaścittam -śrāddhavamanaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria