Declension table of ?śrāddhavāsara

Deva

NeuterSingularDualPlural
Nominativeśrāddhavāsaram śrāddhavāsare śrāddhavāsarāṇi
Vocativeśrāddhavāsara śrāddhavāsare śrāddhavāsarāṇi
Accusativeśrāddhavāsaram śrāddhavāsare śrāddhavāsarāṇi
Instrumentalśrāddhavāsareṇa śrāddhavāsarābhyām śrāddhavāsaraiḥ
Dativeśrāddhavāsarāya śrāddhavāsarābhyām śrāddhavāsarebhyaḥ
Ablativeśrāddhavāsarāt śrāddhavāsarābhyām śrāddhavāsarebhyaḥ
Genitiveśrāddhavāsarasya śrāddhavāsarayoḥ śrāddhavāsarāṇām
Locativeśrāddhavāsare śrāddhavāsarayoḥ śrāddhavāsareṣu

Compound śrāddhavāsara -

Adverb -śrāddhavāsaram -śrāddhavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria