Declension table of ?śrāddhatilaka

Deva

MasculineSingularDualPlural
Nominativeśrāddhatilakaḥ śrāddhatilakau śrāddhatilakāḥ
Vocativeśrāddhatilaka śrāddhatilakau śrāddhatilakāḥ
Accusativeśrāddhatilakam śrāddhatilakau śrāddhatilakān
Instrumentalśrāddhatilakena śrāddhatilakābhyām śrāddhatilakaiḥ śrāddhatilakebhiḥ
Dativeśrāddhatilakāya śrāddhatilakābhyām śrāddhatilakebhyaḥ
Ablativeśrāddhatilakāt śrāddhatilakābhyām śrāddhatilakebhyaḥ
Genitiveśrāddhatilakasya śrāddhatilakayoḥ śrāddhatilakānām
Locativeśrāddhatilake śrāddhatilakayoḥ śrāddhatilakeṣu

Compound śrāddhatilaka -

Adverb -śrāddhatilakam -śrāddhatilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria