Declension table of ?śrāddhatattvaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśrāddhatattvaṭīkā śrāddhatattvaṭīke śrāddhatattvaṭīkāḥ
Vocativeśrāddhatattvaṭīke śrāddhatattvaṭīke śrāddhatattvaṭīkāḥ
Accusativeśrāddhatattvaṭīkām śrāddhatattvaṭīke śrāddhatattvaṭīkāḥ
Instrumentalśrāddhatattvaṭīkayā śrāddhatattvaṭīkābhyām śrāddhatattvaṭīkābhiḥ
Dativeśrāddhatattvaṭīkāyai śrāddhatattvaṭīkābhyām śrāddhatattvaṭīkābhyaḥ
Ablativeśrāddhatattvaṭīkāyāḥ śrāddhatattvaṭīkābhyām śrāddhatattvaṭīkābhyaḥ
Genitiveśrāddhatattvaṭīkāyāḥ śrāddhatattvaṭīkayoḥ śrāddhatattvaṭīkānām
Locativeśrāddhatattvaṭīkāyām śrāddhatattvaṭīkayoḥ śrāddhatattvaṭīkāsu

Adverb -śrāddhatattvaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria