Declension table of ?śrāddhatattva

Deva

NeuterSingularDualPlural
Nominativeśrāddhatattvam śrāddhatattve śrāddhatattvāni
Vocativeśrāddhatattva śrāddhatattve śrāddhatattvāni
Accusativeśrāddhatattvam śrāddhatattve śrāddhatattvāni
Instrumentalśrāddhatattvena śrāddhatattvābhyām śrāddhatattvaiḥ
Dativeśrāddhatattvāya śrāddhatattvābhyām śrāddhatattvebhyaḥ
Ablativeśrāddhatattvāt śrāddhatattvābhyām śrāddhatattvebhyaḥ
Genitiveśrāddhatattvasya śrāddhatattvayoḥ śrāddhatattvānām
Locativeśrāddhatattve śrāddhatattvayoḥ śrāddhatattveṣu

Compound śrāddhatattva -

Adverb -śrāddhatattvam -śrāddhatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria