Declension table of ?śrāddhasūtra

Deva

NeuterSingularDualPlural
Nominativeśrāddhasūtram śrāddhasūtre śrāddhasūtrāṇi
Vocativeśrāddhasūtra śrāddhasūtre śrāddhasūtrāṇi
Accusativeśrāddhasūtram śrāddhasūtre śrāddhasūtrāṇi
Instrumentalśrāddhasūtreṇa śrāddhasūtrābhyām śrāddhasūtraiḥ
Dativeśrāddhasūtrāya śrāddhasūtrābhyām śrāddhasūtrebhyaḥ
Ablativeśrāddhasūtrāt śrāddhasūtrābhyām śrāddhasūtrebhyaḥ
Genitiveśrāddhasūtrasya śrāddhasūtrayoḥ śrāddhasūtrāṇām
Locativeśrāddhasūtre śrāddhasūtrayoḥ śrāddhasūtreṣu

Compound śrāddhasūtra -

Adverb -śrāddhasūtram -śrāddhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria