Declension table of ?śrāddhasaukhya

Deva

NeuterSingularDualPlural
Nominativeśrāddhasaukhyam śrāddhasaukhye śrāddhasaukhyāni
Vocativeśrāddhasaukhya śrāddhasaukhye śrāddhasaukhyāni
Accusativeśrāddhasaukhyam śrāddhasaukhye śrāddhasaukhyāni
Instrumentalśrāddhasaukhyena śrāddhasaukhyābhyām śrāddhasaukhyaiḥ
Dativeśrāddhasaukhyāya śrāddhasaukhyābhyām śrāddhasaukhyebhyaḥ
Ablativeśrāddhasaukhyāt śrāddhasaukhyābhyām śrāddhasaukhyebhyaḥ
Genitiveśrāddhasaukhyasya śrāddhasaukhyayoḥ śrāddhasaukhyānām
Locativeśrāddhasaukhye śrāddhasaukhyayoḥ śrāddhasaukhyeṣu

Compound śrāddhasaukhya -

Adverb -śrāddhasaukhyam -śrāddhasaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria