Declension table of ?śrāddhasamuccaya

Deva

MasculineSingularDualPlural
Nominativeśrāddhasamuccayaḥ śrāddhasamuccayau śrāddhasamuccayāḥ
Vocativeśrāddhasamuccaya śrāddhasamuccayau śrāddhasamuccayāḥ
Accusativeśrāddhasamuccayam śrāddhasamuccayau śrāddhasamuccayān
Instrumentalśrāddhasamuccayena śrāddhasamuccayābhyām śrāddhasamuccayaiḥ śrāddhasamuccayebhiḥ
Dativeśrāddhasamuccayāya śrāddhasamuccayābhyām śrāddhasamuccayebhyaḥ
Ablativeśrāddhasamuccayāt śrāddhasamuccayābhyām śrāddhasamuccayebhyaḥ
Genitiveśrāddhasamuccayasya śrāddhasamuccayayoḥ śrāddhasamuccayānām
Locativeśrāddhasamuccaye śrāddhasamuccayayoḥ śrāddhasamuccayeṣu

Compound śrāddhasamuccaya -

Adverb -śrāddhasamuccayam -śrāddhasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria