Declension table of ?śrāddhasāra

Deva

MasculineSingularDualPlural
Nominativeśrāddhasāraḥ śrāddhasārau śrāddhasārāḥ
Vocativeśrāddhasāra śrāddhasārau śrāddhasārāḥ
Accusativeśrāddhasāram śrāddhasārau śrāddhasārān
Instrumentalśrāddhasāreṇa śrāddhasārābhyām śrāddhasāraiḥ śrāddhasārebhiḥ
Dativeśrāddhasārāya śrāddhasārābhyām śrāddhasārebhyaḥ
Ablativeśrāddhasārāt śrāddhasārābhyām śrāddhasārebhyaḥ
Genitiveśrāddhasārasya śrāddhasārayoḥ śrāddhasārāṇām
Locativeśrāddhasāre śrāddhasārayoḥ śrāddhasāreṣu

Compound śrāddhasāra -

Adverb -śrāddhasāram -śrāddhasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria