Declension table of ?śrāddhasāgara

Deva

MasculineSingularDualPlural
Nominativeśrāddhasāgaraḥ śrāddhasāgarau śrāddhasāgarāḥ
Vocativeśrāddhasāgara śrāddhasāgarau śrāddhasāgarāḥ
Accusativeśrāddhasāgaram śrāddhasāgarau śrāddhasāgarān
Instrumentalśrāddhasāgareṇa śrāddhasāgarābhyām śrāddhasāgaraiḥ śrāddhasāgarebhiḥ
Dativeśrāddhasāgarāya śrāddhasāgarābhyām śrāddhasāgarebhyaḥ
Ablativeśrāddhasāgarāt śrāddhasāgarābhyām śrāddhasāgarebhyaḥ
Genitiveśrāddhasāgarasya śrāddhasāgarayoḥ śrāddhasāgarāṇām
Locativeśrāddhasāgare śrāddhasāgarayoḥ śrāddhasāgareṣu

Compound śrāddhasāgara -

Adverb -śrāddhasāgaram -śrāddhasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria