Declension table of ?śrāddhasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeśrāddhasaṅkalpaḥ śrāddhasaṅkalpau śrāddhasaṅkalpāḥ
Vocativeśrāddhasaṅkalpa śrāddhasaṅkalpau śrāddhasaṅkalpāḥ
Accusativeśrāddhasaṅkalpam śrāddhasaṅkalpau śrāddhasaṅkalpān
Instrumentalśrāddhasaṅkalpena śrāddhasaṅkalpābhyām śrāddhasaṅkalpaiḥ śrāddhasaṅkalpebhiḥ
Dativeśrāddhasaṅkalpāya śrāddhasaṅkalpābhyām śrāddhasaṅkalpebhyaḥ
Ablativeśrāddhasaṅkalpāt śrāddhasaṅkalpābhyām śrāddhasaṅkalpebhyaḥ
Genitiveśrāddhasaṅkalpasya śrāddhasaṅkalpayoḥ śrāddhasaṅkalpānām
Locativeśrāddhasaṅkalpe śrāddhasaṅkalpayoḥ śrāddhasaṅkalpeṣu

Compound śrāddhasaṅkalpa -

Adverb -śrāddhasaṅkalpam -śrāddhasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria