Declension table of ?śrāddhasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrāddhasaṅgrahaḥ śrāddhasaṅgrahau śrāddhasaṅgrahāḥ
Vocativeśrāddhasaṅgraha śrāddhasaṅgrahau śrāddhasaṅgrahāḥ
Accusativeśrāddhasaṅgraham śrāddhasaṅgrahau śrāddhasaṅgrahān
Instrumentalśrāddhasaṅgraheṇa śrāddhasaṅgrahābhyām śrāddhasaṅgrahaiḥ śrāddhasaṅgrahebhiḥ
Dativeśrāddhasaṅgrahāya śrāddhasaṅgrahābhyām śrāddhasaṅgrahebhyaḥ
Ablativeśrāddhasaṅgrahāt śrāddhasaṅgrahābhyām śrāddhasaṅgrahebhyaḥ
Genitiveśrāddhasaṅgrahasya śrāddhasaṅgrahayoḥ śrāddhasaṅgrahāṇām
Locativeśrāddhasaṅgrahe śrāddhasaṅgrahayoḥ śrāddhasaṅgraheṣu

Compound śrāddhasaṅgraha -

Adverb -śrāddhasaṅgraham -śrāddhasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria