Declension table of ?śrāddharatna

Deva

NeuterSingularDualPlural
Nominativeśrāddharatnam śrāddharatne śrāddharatnāni
Vocativeśrāddharatna śrāddharatne śrāddharatnāni
Accusativeśrāddharatnam śrāddharatne śrāddharatnāni
Instrumentalśrāddharatnena śrāddharatnābhyām śrāddharatnaiḥ
Dativeśrāddharatnāya śrāddharatnābhyām śrāddharatnebhyaḥ
Ablativeśrāddharatnāt śrāddharatnābhyām śrāddharatnebhyaḥ
Genitiveśrāddharatnasya śrāddharatnayoḥ śrāddharatnānām
Locativeśrāddharatne śrāddharatnayoḥ śrāddharatneṣu

Compound śrāddharatna -

Adverb -śrāddharatnam -śrāddharatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria