Declension table of ?śrāddharahasya

Deva

NeuterSingularDualPlural
Nominativeśrāddharahasyam śrāddharahasye śrāddharahasyāni
Vocativeśrāddharahasya śrāddharahasye śrāddharahasyāni
Accusativeśrāddharahasyam śrāddharahasye śrāddharahasyāni
Instrumentalśrāddharahasyena śrāddharahasyābhyām śrāddharahasyaiḥ
Dativeśrāddharahasyāya śrāddharahasyābhyām śrāddharahasyebhyaḥ
Ablativeśrāddharahasyāt śrāddharahasyābhyām śrāddharahasyebhyaḥ
Genitiveśrāddharahasyasya śrāddharahasyayoḥ śrāddharahasyānām
Locativeśrāddharahasye śrāddharahasyayoḥ śrāddharahasyeṣu

Compound śrāddharahasya -

Adverb -śrāddharahasyam -śrāddharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria