Declension table of ?śrāddhapraśaṃsā

Deva

FeminineSingularDualPlural
Nominativeśrāddhapraśaṃsā śrāddhapraśaṃse śrāddhapraśaṃsāḥ
Vocativeśrāddhapraśaṃse śrāddhapraśaṃse śrāddhapraśaṃsāḥ
Accusativeśrāddhapraśaṃsām śrāddhapraśaṃse śrāddhapraśaṃsāḥ
Instrumentalśrāddhapraśaṃsayā śrāddhapraśaṃsābhyām śrāddhapraśaṃsābhiḥ
Dativeśrāddhapraśaṃsāyai śrāddhapraśaṃsābhyām śrāddhapraśaṃsābhyaḥ
Ablativeśrāddhapraśaṃsāyāḥ śrāddhapraśaṃsābhyām śrāddhapraśaṃsābhyaḥ
Genitiveśrāddhapraśaṃsāyāḥ śrāddhapraśaṃsayoḥ śrāddhapraśaṃsānām
Locativeśrāddhapraśaṃsāyām śrāddhapraśaṃsayoḥ śrāddhapraśaṃsāsu

Adverb -śrāddhapraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria